Declension table of ?pathat

Deva

MasculineSingularDualPlural
Nominativepathan pathantau pathantaḥ
Vocativepathan pathantau pathantaḥ
Accusativepathantam pathantau pathataḥ
Instrumentalpathatā pathadbhyām pathadbhiḥ
Dativepathate pathadbhyām pathadbhyaḥ
Ablativepathataḥ pathadbhyām pathadbhyaḥ
Genitivepathataḥ pathatoḥ pathatām
Locativepathati pathatoḥ pathatsu

Compound pathat -

Adverb -pathantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria