सुबन्तावली ?पथत्

Roma

पुमान्एकद्विबहु
प्रथमापथन् पथन्तौ पथन्तः
सम्बोधनम्पथन् पथन्तौ पथन्तः
द्वितीयापथन्तम् पथन्तौ पथतः
तृतीयापथता पथद्भ्याम् पथद्भिः
चतुर्थीपथते पथद्भ्याम् पथद्भ्यः
पञ्चमीपथतः पथद्भ्याम् पथद्भ्यः
षष्ठीपथतः पथतोः पथताम्
सप्तमीपथति पथतोः पथत्सु

समास पथत्

अव्यय ॰पथन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria