Declension table of pataṅgaka

Deva

MasculineSingularDualPlural
Nominativepataṅgakaḥ pataṅgakau pataṅgakāḥ
Vocativepataṅgaka pataṅgakau pataṅgakāḥ
Accusativepataṅgakam pataṅgakau pataṅgakān
Instrumentalpataṅgakena pataṅgakābhyām pataṅgakaiḥ pataṅgakebhiḥ
Dativepataṅgakāya pataṅgakābhyām pataṅgakebhyaḥ
Ablativepataṅgakāt pataṅgakābhyām pataṅgakebhyaḥ
Genitivepataṅgakasya pataṅgakayoḥ pataṅgakānām
Locativepataṅgake pataṅgakayoḥ pataṅgakeṣu

Compound pataṅgaka -

Adverb -pataṅgakam -pataṅgakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria