Declension table of paryutsuka

Deva

NeuterSingularDualPlural
Nominativeparyutsukam paryutsuke paryutsukāni
Vocativeparyutsuka paryutsuke paryutsukāni
Accusativeparyutsukam paryutsuke paryutsukāni
Instrumentalparyutsukena paryutsukābhyām paryutsukaiḥ
Dativeparyutsukāya paryutsukābhyām paryutsukebhyaḥ
Ablativeparyutsukāt paryutsukābhyām paryutsukebhyaḥ
Genitiveparyutsukasya paryutsukayoḥ paryutsukānām
Locativeparyutsuke paryutsukayoḥ paryutsukeṣu

Compound paryutsuka -

Adverb -paryutsukam -paryutsukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria