Declension table of ?paryupāsitapūrvatva

Deva

NeuterSingularDualPlural
Nominativeparyupāsitapūrvatvam paryupāsitapūrvatve paryupāsitapūrvatvāni
Vocativeparyupāsitapūrvatva paryupāsitapūrvatve paryupāsitapūrvatvāni
Accusativeparyupāsitapūrvatvam paryupāsitapūrvatve paryupāsitapūrvatvāni
Instrumentalparyupāsitapūrvatvena paryupāsitapūrvatvābhyām paryupāsitapūrvatvaiḥ
Dativeparyupāsitapūrvatvāya paryupāsitapūrvatvābhyām paryupāsitapūrvatvebhyaḥ
Ablativeparyupāsitapūrvatvāt paryupāsitapūrvatvābhyām paryupāsitapūrvatvebhyaḥ
Genitiveparyupāsitapūrvatvasya paryupāsitapūrvatvayoḥ paryupāsitapūrvatvānām
Locativeparyupāsitapūrvatve paryupāsitapūrvatvayoḥ paryupāsitapūrvatveṣu

Compound paryupāsitapūrvatva -

Adverb -paryupāsitapūrvatvam -paryupāsitapūrvatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria