सुबन्तावली ?पर्युपासितपूर्वत्व

Roma

नपुंसकम्एकद्विबहु
प्रथमापर्युपासितपूर्वत्वम् पर्युपासितपूर्वत्वे पर्युपासितपूर्वत्वानि
सम्बोधनम्पर्युपासितपूर्वत्व पर्युपासितपूर्वत्वे पर्युपासितपूर्वत्वानि
द्वितीयापर्युपासितपूर्वत्वम् पर्युपासितपूर्वत्वे पर्युपासितपूर्वत्वानि
तृतीयापर्युपासितपूर्वत्वेन पर्युपासितपूर्वत्वाभ्याम् पर्युपासितपूर्वत्वैः
चतुर्थीपर्युपासितपूर्वत्वाय पर्युपासितपूर्वत्वाभ्याम् पर्युपासितपूर्वत्वेभ्यः
पञ्चमीपर्युपासितपूर्वत्वात् पर्युपासितपूर्वत्वाभ्याम् पर्युपासितपूर्वत्वेभ्यः
षष्ठीपर्युपासितपूर्वत्वस्य पर्युपासितपूर्वत्वयोः पर्युपासितपूर्वत्वानाम्
सप्तमीपर्युपासितपूर्वत्वे पर्युपासितपूर्वत्वयोः पर्युपासितपूर्वत्वेषु

समास पर्युपासितपूर्वत्व

अव्यय ॰पर्युपासितपूर्वत्वम् ॰पर्युपासितपूर्वत्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria