Declension table of paryupāsita

Deva

NeuterSingularDualPlural
Nominativeparyupāsitam paryupāsite paryupāsitāni
Vocativeparyupāsita paryupāsite paryupāsitāni
Accusativeparyupāsitam paryupāsite paryupāsitāni
Instrumentalparyupāsitena paryupāsitābhyām paryupāsitaiḥ
Dativeparyupāsitāya paryupāsitābhyām paryupāsitebhyaḥ
Ablativeparyupāsitāt paryupāsitābhyām paryupāsitebhyaḥ
Genitiveparyupāsitasya paryupāsitayoḥ paryupāsitānām
Locativeparyupāsite paryupāsitayoḥ paryupāsiteṣu

Compound paryupāsita -

Adverb -paryupāsitam -paryupāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria