Declension table of ?paryupāsana

Deva

NeuterSingularDualPlural
Nominativeparyupāsanam paryupāsane paryupāsanāni
Vocativeparyupāsana paryupāsane paryupāsanāni
Accusativeparyupāsanam paryupāsane paryupāsanāni
Instrumentalparyupāsanena paryupāsanābhyām paryupāsanaiḥ
Dativeparyupāsanāya paryupāsanābhyām paryupāsanebhyaḥ
Ablativeparyupāsanāt paryupāsanābhyām paryupāsanebhyaḥ
Genitiveparyupāsanasya paryupāsanayoḥ paryupāsanānām
Locativeparyupāsane paryupāsanayoḥ paryupāsaneṣu

Compound paryupāsana -

Adverb -paryupāsanam -paryupāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria