Declension table of paryuṣita

Deva

NeuterSingularDualPlural
Nominativeparyuṣitam paryuṣite paryuṣitāni
Vocativeparyuṣita paryuṣite paryuṣitāni
Accusativeparyuṣitam paryuṣite paryuṣitāni
Instrumentalparyuṣitena paryuṣitābhyām paryuṣitaiḥ
Dativeparyuṣitāya paryuṣitābhyām paryuṣitebhyaḥ
Ablativeparyuṣitāt paryuṣitābhyām paryuṣitebhyaḥ
Genitiveparyuṣitasya paryuṣitayoḥ paryuṣitānām
Locativeparyuṣite paryuṣitayoḥ paryuṣiteṣu

Compound paryuṣita -

Adverb -paryuṣitam -paryuṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria