Declension table of paryuṣṭa

Deva

MasculineSingularDualPlural
Nominativeparyuṣṭaḥ paryuṣṭau paryuṣṭāḥ
Vocativeparyuṣṭa paryuṣṭau paryuṣṭāḥ
Accusativeparyuṣṭam paryuṣṭau paryuṣṭān
Instrumentalparyuṣṭena paryuṣṭābhyām paryuṣṭaiḥ paryuṣṭebhiḥ
Dativeparyuṣṭāya paryuṣṭābhyām paryuṣṭebhyaḥ
Ablativeparyuṣṭāt paryuṣṭābhyām paryuṣṭebhyaḥ
Genitiveparyuṣṭasya paryuṣṭayoḥ paryuṣṭānām
Locativeparyuṣṭe paryuṣṭayoḥ paryuṣṭeṣu

Compound paryuṣṭa -

Adverb -paryuṣṭam -paryuṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria