Declension table of ?paryeṣṭavya

Deva

MasculineSingularDualPlural
Nominativeparyeṣṭavyaḥ paryeṣṭavyau paryeṣṭavyāḥ
Vocativeparyeṣṭavya paryeṣṭavyau paryeṣṭavyāḥ
Accusativeparyeṣṭavyam paryeṣṭavyau paryeṣṭavyān
Instrumentalparyeṣṭavyena paryeṣṭavyābhyām paryeṣṭavyaiḥ paryeṣṭavyebhiḥ
Dativeparyeṣṭavyāya paryeṣṭavyābhyām paryeṣṭavyebhyaḥ
Ablativeparyeṣṭavyāt paryeṣṭavyābhyām paryeṣṭavyebhyaḥ
Genitiveparyeṣṭavyasya paryeṣṭavyayoḥ paryeṣṭavyānām
Locativeparyeṣṭavye paryeṣṭavyayoḥ paryeṣṭavyeṣu

Compound paryeṣṭavya -

Adverb -paryeṣṭavyam -paryeṣṭavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria