सुबन्तावली ?पर्येष्टव्य

Roma

पुमान्एकद्विबहु
प्रथमापर्येष्टव्यः पर्येष्टव्यौ पर्येष्टव्याः
सम्बोधनम्पर्येष्टव्य पर्येष्टव्यौ पर्येष्टव्याः
द्वितीयापर्येष्टव्यम् पर्येष्टव्यौ पर्येष्टव्यान्
तृतीयापर्येष्टव्येन पर्येष्टव्याभ्याम् पर्येष्टव्यैः पर्येष्टव्येभिः
चतुर्थीपर्येष्टव्याय पर्येष्टव्याभ्याम् पर्येष्टव्येभ्यः
पञ्चमीपर्येष्टव्यात् पर्येष्टव्याभ्याम् पर्येष्टव्येभ्यः
षष्ठीपर्येष्टव्यस्य पर्येष्टव्ययोः पर्येष्टव्यानाम्
सप्तमीपर्येष्टव्ये पर्येष्टव्ययोः पर्येष्टव्येषु

समास पर्येष्टव्य

अव्यय ॰पर्येष्टव्यम् ॰पर्येष्टव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria