Declension table of paryavasthā

Deva

FeminineSingularDualPlural
Nominativeparyavasthā paryavasthe paryavasthāḥ
Vocativeparyavasthe paryavasthe paryavasthāḥ
Accusativeparyavasthām paryavasthe paryavasthāḥ
Instrumentalparyavasthayā paryavasthābhyām paryavasthābhiḥ
Dativeparyavasthāyai paryavasthābhyām paryavasthābhyaḥ
Ablativeparyavasthāyāḥ paryavasthābhyām paryavasthābhyaḥ
Genitiveparyavasthāyāḥ paryavasthayoḥ paryavasthānām
Locativeparyavasthāyām paryavasthayoḥ paryavasthāsu

Adverb -paryavastham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria