Declension table of paryavasita

Deva

MasculineSingularDualPlural
Nominativeparyavasitaḥ paryavasitau paryavasitāḥ
Vocativeparyavasita paryavasitau paryavasitāḥ
Accusativeparyavasitam paryavasitau paryavasitān
Instrumentalparyavasitena paryavasitābhyām paryavasitaiḥ paryavasitebhiḥ
Dativeparyavasitāya paryavasitābhyām paryavasitebhyaḥ
Ablativeparyavasitāt paryavasitābhyām paryavasitebhyaḥ
Genitiveparyavasitasya paryavasitayoḥ paryavasitānām
Locativeparyavasite paryavasitayoḥ paryavasiteṣu

Compound paryavasita -

Adverb -paryavasitam -paryavasitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria