Declension table of paryavasāna

Deva

NeuterSingularDualPlural
Nominativeparyavasānam paryavasāne paryavasānāni
Vocativeparyavasāna paryavasāne paryavasānāni
Accusativeparyavasānam paryavasāne paryavasānāni
Instrumentalparyavasānena paryavasānābhyām paryavasānaiḥ
Dativeparyavasānāya paryavasānābhyām paryavasānebhyaḥ
Ablativeparyavasānāt paryavasānābhyām paryavasānebhyaḥ
Genitiveparyavasānasya paryavasānayoḥ paryavasānānām
Locativeparyavasāne paryavasānayoḥ paryavasāneṣu

Compound paryavasāna -

Adverb -paryavasānam -paryavasānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria