Declension table of ?paryavadātaśrutatā

Deva

FeminineSingularDualPlural
Nominativeparyavadātaśrutatā paryavadātaśrutate paryavadātaśrutatāḥ
Vocativeparyavadātaśrutate paryavadātaśrutate paryavadātaśrutatāḥ
Accusativeparyavadātaśrutatām paryavadātaśrutate paryavadātaśrutatāḥ
Instrumentalparyavadātaśrutatayā paryavadātaśrutatābhyām paryavadātaśrutatābhiḥ
Dativeparyavadātaśrutatāyai paryavadātaśrutatābhyām paryavadātaśrutatābhyaḥ
Ablativeparyavadātaśrutatāyāḥ paryavadātaśrutatābhyām paryavadātaśrutatābhyaḥ
Genitiveparyavadātaśrutatāyāḥ paryavadātaśrutatayoḥ paryavadātaśrutatānām
Locativeparyavadātaśrutatāyām paryavadātaśrutatayoḥ paryavadātaśrutatāsu

Adverb -paryavadātaśrutatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria