सुबन्तावली ?पर्यवदातश्रुतता

Roma

स्त्रीएकद्विबहु
प्रथमापर्यवदातश्रुतता पर्यवदातश्रुतते पर्यवदातश्रुतताः
सम्बोधनम्पर्यवदातश्रुतते पर्यवदातश्रुतते पर्यवदातश्रुतताः
द्वितीयापर्यवदातश्रुतताम् पर्यवदातश्रुतते पर्यवदातश्रुतताः
तृतीयापर्यवदातश्रुततया पर्यवदातश्रुतताभ्याम् पर्यवदातश्रुतताभिः
चतुर्थीपर्यवदातश्रुततायै पर्यवदातश्रुतताभ्याम् पर्यवदातश्रुतताभ्यः
पञ्चमीपर्यवदातश्रुततायाः पर्यवदातश्रुतताभ्याम् पर्यवदातश्रुतताभ्यः
षष्ठीपर्यवदातश्रुततायाः पर्यवदातश्रुततयोः पर्यवदातश्रुततानाम्
सप्तमीपर्यवदातश्रुततायाम् पर्यवदातश्रुततयोः पर्यवदातश्रुततासु

अव्यय ॰पर्यवदातश्रुततम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria