Declension table of paryasta

Deva

NeuterSingularDualPlural
Nominativeparyastam paryaste paryastāni
Vocativeparyasta paryaste paryastāni
Accusativeparyastam paryaste paryastāni
Instrumentalparyastena paryastābhyām paryastaiḥ
Dativeparyastāya paryastābhyām paryastebhyaḥ
Ablativeparyastāt paryastābhyām paryastebhyaḥ
Genitiveparyastasya paryastayoḥ paryastānām
Locativeparyaste paryastayoḥ paryasteṣu

Compound paryasta -

Adverb -paryastam -paryastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria