Declension table of paryasta

Deva

MasculineSingularDualPlural
Nominativeparyastaḥ paryastau paryastāḥ
Vocativeparyasta paryastau paryastāḥ
Accusativeparyastam paryastau paryastān
Instrumentalparyastena paryastābhyām paryastaiḥ paryastebhiḥ
Dativeparyastāya paryastābhyām paryastebhyaḥ
Ablativeparyastāt paryastābhyām paryastebhyaḥ
Genitiveparyastasya paryastayoḥ paryastānām
Locativeparyaste paryastayoḥ paryasteṣu

Compound paryasta -

Adverb -paryastam -paryastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria