Declension table of paryanta

Deva

NeuterSingularDualPlural
Nominativeparyantam paryante paryantāni
Vocativeparyanta paryante paryantāni
Accusativeparyantam paryante paryantāni
Instrumentalparyantena paryantābhyām paryantaiḥ
Dativeparyantāya paryantābhyām paryantebhyaḥ
Ablativeparyantāt paryantābhyām paryantebhyaḥ
Genitiveparyantasya paryantayoḥ paryantānām
Locativeparyante paryantayoḥ paryanteṣu

Compound paryanta -

Adverb -paryantam -paryantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria