Declension table of paryaṅkabandha

Deva

MasculineSingularDualPlural
Nominativeparyaṅkabandhaḥ paryaṅkabandhau paryaṅkabandhāḥ
Vocativeparyaṅkabandha paryaṅkabandhau paryaṅkabandhāḥ
Accusativeparyaṅkabandham paryaṅkabandhau paryaṅkabandhān
Instrumentalparyaṅkabandhena paryaṅkabandhābhyām paryaṅkabandhaiḥ paryaṅkabandhebhiḥ
Dativeparyaṅkabandhāya paryaṅkabandhābhyām paryaṅkabandhebhyaḥ
Ablativeparyaṅkabandhāt paryaṅkabandhābhyām paryaṅkabandhebhyaḥ
Genitiveparyaṅkabandhasya paryaṅkabandhayoḥ paryaṅkabandhānām
Locativeparyaṅkabandhe paryaṅkabandhayoḥ paryaṅkabandheṣu

Compound paryaṅkabandha -

Adverb -paryaṅkabandham -paryaṅkabandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria