Declension table of paryadhyayana

Deva

NeuterSingularDualPlural
Nominativeparyadhyayanam paryadhyayane paryadhyayanāni
Vocativeparyadhyayana paryadhyayane paryadhyayanāni
Accusativeparyadhyayanam paryadhyayane paryadhyayanāni
Instrumentalparyadhyayanena paryadhyayanābhyām paryadhyayanaiḥ
Dativeparyadhyayanāya paryadhyayanābhyām paryadhyayanebhyaḥ
Ablativeparyadhyayanāt paryadhyayanābhyām paryadhyayanebhyaḥ
Genitiveparyadhyayanasya paryadhyayanayoḥ paryadhyayanānām
Locativeparyadhyayane paryadhyayanayoḥ paryadhyayaneṣu

Compound paryadhyayana -

Adverb -paryadhyayanam -paryadhyayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria