Declension table of paryāpti

Deva

FeminineSingularDualPlural
Nominativeparyāptiḥ paryāptī paryāptayaḥ
Vocativeparyāpte paryāptī paryāptayaḥ
Accusativeparyāptim paryāptī paryāptīḥ
Instrumentalparyāptyā paryāptibhyām paryāptibhiḥ
Dativeparyāptyai paryāptaye paryāptibhyām paryāptibhyaḥ
Ablativeparyāptyāḥ paryāpteḥ paryāptibhyām paryāptibhyaḥ
Genitiveparyāptyāḥ paryāpteḥ paryāptyoḥ paryāptīnām
Locativeparyāptyām paryāptau paryāptyoḥ paryāptiṣu

Compound paryāpti -

Adverb -paryāpti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria