Declension table of paryāpta

Deva

NeuterSingularDualPlural
Nominativeparyāptam paryāpte paryāptāni
Vocativeparyāpta paryāpte paryāptāni
Accusativeparyāptam paryāpte paryāptāni
Instrumentalparyāptena paryāptābhyām paryāptaiḥ
Dativeparyāptāya paryāptābhyām paryāptebhyaḥ
Ablativeparyāptāt paryāptābhyām paryāptebhyaḥ
Genitiveparyāptasya paryāptayoḥ paryāptānām
Locativeparyāpte paryāptayoḥ paryāpteṣu

Compound paryāpta -

Adverb -paryāptam -paryāptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria