Declension table of paryālocita

Deva

NeuterSingularDualPlural
Nominativeparyālocitam paryālocite paryālocitāni
Vocativeparyālocita paryālocite paryālocitāni
Accusativeparyālocitam paryālocite paryālocitāni
Instrumentalparyālocitena paryālocitābhyām paryālocitaiḥ
Dativeparyālocitāya paryālocitābhyām paryālocitebhyaḥ
Ablativeparyālocitāt paryālocitābhyām paryālocitebhyaḥ
Genitiveparyālocitasya paryālocitayoḥ paryālocitānām
Locativeparyālocite paryālocitayoḥ paryālociteṣu

Compound paryālocita -

Adverb -paryālocitam -paryālocitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria