Declension table of paryākula

Deva

NeuterSingularDualPlural
Nominativeparyākulam paryākule paryākulāni
Vocativeparyākula paryākule paryākulāni
Accusativeparyākulam paryākule paryākulāni
Instrumentalparyākulena paryākulābhyām paryākulaiḥ
Dativeparyākulāya paryākulābhyām paryākulebhyaḥ
Ablativeparyākulāt paryākulābhyām paryākulebhyaḥ
Genitiveparyākulasya paryākulayoḥ paryākulānām
Locativeparyākule paryākulayoḥ paryākuleṣu

Compound paryākula -

Adverb -paryākulam -paryākulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria