Declension table of paryaṭita

Deva

MasculineSingularDualPlural
Nominativeparyaṭitaḥ paryaṭitau paryaṭitāḥ
Vocativeparyaṭita paryaṭitau paryaṭitāḥ
Accusativeparyaṭitam paryaṭitau paryaṭitān
Instrumentalparyaṭitena paryaṭitābhyām paryaṭitaiḥ paryaṭitebhiḥ
Dativeparyaṭitāya paryaṭitābhyām paryaṭitebhyaḥ
Ablativeparyaṭitāt paryaṭitābhyām paryaṭitebhyaḥ
Genitiveparyaṭitasya paryaṭitayoḥ paryaṭitānām
Locativeparyaṭite paryaṭitayoḥ paryaṭiteṣu

Compound paryaṭita -

Adverb -paryaṭitam -paryaṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria