Declension table of paryaṭaka

Deva

MasculineSingularDualPlural
Nominativeparyaṭakaḥ paryaṭakau paryaṭakāḥ
Vocativeparyaṭaka paryaṭakau paryaṭakāḥ
Accusativeparyaṭakam paryaṭakau paryaṭakān
Instrumentalparyaṭakena paryaṭakābhyām paryaṭakaiḥ paryaṭakebhiḥ
Dativeparyaṭakāya paryaṭakābhyām paryaṭakebhyaḥ
Ablativeparyaṭakāt paryaṭakābhyām paryaṭakebhyaḥ
Genitiveparyaṭakasya paryaṭakayoḥ paryaṭakānām
Locativeparyaṭake paryaṭakayoḥ paryaṭakeṣu

Compound paryaṭaka -

Adverb -paryaṭakam -paryaṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria