Declension table of ?parvatapūruṣa

Deva

MasculineSingularDualPlural
Nominativeparvatapūruṣaḥ parvatapūruṣau parvatapūruṣāḥ
Vocativeparvatapūruṣa parvatapūruṣau parvatapūruṣāḥ
Accusativeparvatapūruṣam parvatapūruṣau parvatapūruṣān
Instrumentalparvatapūruṣeṇa parvatapūruṣābhyām parvatapūruṣaiḥ parvatapūruṣebhiḥ
Dativeparvatapūruṣāya parvatapūruṣābhyām parvatapūruṣebhyaḥ
Ablativeparvatapūruṣāt parvatapūruṣābhyām parvatapūruṣebhyaḥ
Genitiveparvatapūruṣasya parvatapūruṣayoḥ parvatapūruṣāṇām
Locativeparvatapūruṣe parvatapūruṣayoḥ parvatapūruṣeṣu

Compound parvatapūruṣa -

Adverb -parvatapūruṣam -parvatapūruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria