सुबन्तावली ?पर्वतपूरुष

Roma

पुमान्एकद्विबहु
प्रथमापर्वतपूरुषः पर्वतपूरुषौ पर्वतपूरुषाः
सम्बोधनम्पर्वतपूरुष पर्वतपूरुषौ पर्वतपूरुषाः
द्वितीयापर्वतपूरुषम् पर्वतपूरुषौ पर्वतपूरुषान्
तृतीयापर्वतपूरुषेण पर्वतपूरुषाभ्याम् पर्वतपूरुषैः पर्वतपूरुषेभिः
चतुर्थीपर्वतपूरुषाय पर्वतपूरुषाभ्याम् पर्वतपूरुषेभ्यः
पञ्चमीपर्वतपूरुषात् पर्वतपूरुषाभ्याम् पर्वतपूरुषेभ्यः
षष्ठीपर्वतपूरुषस्य पर्वतपूरुषयोः पर्वतपूरुषाणाम्
सप्तमीपर्वतपूरुषे पर्वतपूरुषयोः पर्वतपूरुषेषु

समास पर्वतपूरुष

अव्यय ॰पर्वतपूरुषम् ॰पर्वतपूरुषात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria