Declension table of ?parvataka

Deva

MasculineSingularDualPlural
Nominativeparvatakaḥ parvatakau parvatakāḥ
Vocativeparvataka parvatakau parvatakāḥ
Accusativeparvatakam parvatakau parvatakān
Instrumentalparvatakena parvatakābhyām parvatakaiḥ parvatakebhiḥ
Dativeparvatakāya parvatakābhyām parvatakebhyaḥ
Ablativeparvatakāt parvatakābhyām parvatakebhyaḥ
Genitiveparvatakasya parvatakayoḥ parvatakānām
Locativeparvatake parvatakayoḥ parvatakeṣu

Compound parvataka -

Adverb -parvatakam -parvatakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria