सुबन्तावली ?पर्वतक

Roma

पुमान्एकद्विबहु
प्रथमापर्वतकः पर्वतकौ पर्वतकाः
सम्बोधनम्पर्वतक पर्वतकौ पर्वतकाः
द्वितीयापर्वतकम् पर्वतकौ पर्वतकान्
तृतीयापर्वतकेन पर्वतकाभ्याम् पर्वतकैः पर्वतकेभिः
चतुर्थीपर्वतकाय पर्वतकाभ्याम् पर्वतकेभ्यः
पञ्चमीपर्वतकात् पर्वतकाभ्याम् पर्वतकेभ्यः
षष्ठीपर्वतकस्य पर्वतकयोः पर्वतकानाम्
सप्तमीपर्वतके पर्वतकयोः पर्वतकेषु

समास पर्वतक

अव्यय ॰पर्वतकम् ॰पर्वतकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria