Declension table of ?parvatadhātu

Deva

MasculineSingularDualPlural
Nominativeparvatadhātuḥ parvatadhātū parvatadhātavaḥ
Vocativeparvatadhāto parvatadhātū parvatadhātavaḥ
Accusativeparvatadhātum parvatadhātū parvatadhātūn
Instrumentalparvatadhātunā parvatadhātubhyām parvatadhātubhiḥ
Dativeparvatadhātave parvatadhātubhyām parvatadhātubhyaḥ
Ablativeparvatadhātoḥ parvatadhātubhyām parvatadhātubhyaḥ
Genitiveparvatadhātoḥ parvatadhātvoḥ parvatadhātūnām
Locativeparvatadhātau parvatadhātvoḥ parvatadhātuṣu

Compound parvatadhātu -

Adverb -parvatadhātu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria