सुबन्तावली ?पर्वतधातु

Roma

पुमान्एकद्विबहु
प्रथमापर्वतधातुः पर्वतधातू पर्वतधातवः
सम्बोधनम्पर्वतधातो पर्वतधातू पर्वतधातवः
द्वितीयापर्वतधातुम् पर्वतधातू पर्वतधातून्
तृतीयापर्वतधातुना पर्वतधातुभ्याम् पर्वतधातुभिः
चतुर्थीपर्वतधातवे पर्वतधातुभ्याम् पर्वतधातुभ्यः
पञ्चमीपर्वतधातोः पर्वतधातुभ्याम् पर्वतधातुभ्यः
षष्ठीपर्वतधातोः पर्वतधात्वोः पर्वतधातूनाम्
सप्तमीपर्वतधातौ पर्वतधात्वोः पर्वतधातुषु

समास पर्वतधातु

अव्यय ॰पर्वतधातु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria