Declension table of parvatā

Deva

FeminineSingularDualPlural
Nominativeparvatā parvate parvatāḥ
Vocativeparvate parvate parvatāḥ
Accusativeparvatām parvate parvatāḥ
Instrumentalparvatayā parvatābhyām parvatābhiḥ
Dativeparvatāyai parvatābhyām parvatābhyaḥ
Ablativeparvatāyāḥ parvatābhyām parvatābhyaḥ
Genitiveparvatāyāḥ parvatayoḥ parvatānām
Locativeparvatāyām parvatayoḥ parvatāsu

Adverb -parvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria