Declension table of parvataDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | parvatam | parvate | parvatāni |
Vocative | parvata | parvate | parvatāni |
Accusative | parvatam | parvate | parvatāni |
Instrumental | parvatena | parvatābhyām | parvataiḥ |
Dative | parvatāya | parvatābhyām | parvatebhyaḥ |
Ablative | parvatāt | parvatābhyām | parvatebhyaḥ |
Genitive | parvatasya | parvatayoḥ | parvatānām |
Locative | parvate | parvatayoḥ | parvateṣu |