Declension table of parvata

Deva

NeuterSingularDualPlural
Nominativeparvatam parvate parvatāni
Vocativeparvata parvate parvatāni
Accusativeparvatam parvate parvatāni
Instrumentalparvatena parvatābhyām parvataiḥ
Dativeparvatāya parvatābhyām parvatebhyaḥ
Ablativeparvatāt parvatābhyām parvatebhyaḥ
Genitiveparvatasya parvatayoḥ parvatānām
Locativeparvate parvatayoḥ parvateṣu

Compound parvata -

Adverb -parvatam -parvatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria