Declension table of parvata

Deva

MasculineSingularDualPlural
Nominativeparvataḥ parvatau parvatāḥ
Vocativeparvata parvatau parvatāḥ
Accusativeparvatam parvatau parvatān
Instrumentalparvatena parvatābhyām parvataiḥ parvatebhiḥ
Dativeparvatāya parvatābhyām parvatebhyaḥ
Ablativeparvatāt parvatābhyām parvatebhyaḥ
Genitiveparvatasya parvatayoḥ parvatānām
Locativeparvate parvatayoḥ parvateṣu

Compound parvata -

Adverb -parvatam -parvatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria