Declension table of ?parpika

Deva

MasculineSingularDualPlural
Nominativeparpikaḥ parpikau parpikāḥ
Vocativeparpika parpikau parpikāḥ
Accusativeparpikam parpikau parpikān
Instrumentalparpikeṇa parpikābhyām parpikaiḥ parpikebhiḥ
Dativeparpikāya parpikābhyām parpikebhyaḥ
Ablativeparpikāt parpikābhyām parpikebhyaḥ
Genitiveparpikasya parpikayoḥ parpikāṇām
Locativeparpike parpikayoḥ parpikeṣu

Compound parpika -

Adverb -parpikam -parpikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria