Declension table of parokṣārtha

Deva

NeuterSingularDualPlural
Nominativeparokṣārtham parokṣārthe parokṣārthāni
Vocativeparokṣārtha parokṣārthe parokṣārthāni
Accusativeparokṣārtham parokṣārthe parokṣārthāni
Instrumentalparokṣārthena parokṣārthābhyām parokṣārthaiḥ
Dativeparokṣārthāya parokṣārthābhyām parokṣārthebhyaḥ
Ablativeparokṣārthāt parokṣārthābhyām parokṣārthebhyaḥ
Genitiveparokṣārthasya parokṣārthayoḥ parokṣārthānām
Locativeparokṣārthe parokṣārthayoḥ parokṣārtheṣu

Compound parokṣārtha -

Adverb -parokṣārtham -parokṣārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria