Declension table of parokṣārtha

Deva

MasculineSingularDualPlural
Nominativeparokṣārthaḥ parokṣārthau parokṣārthāḥ
Vocativeparokṣārtha parokṣārthau parokṣārthāḥ
Accusativeparokṣārtham parokṣārthau parokṣārthān
Instrumentalparokṣārthena parokṣārthābhyām parokṣārthaiḥ parokṣārthebhiḥ
Dativeparokṣārthāya parokṣārthābhyām parokṣārthebhyaḥ
Ablativeparokṣārthāt parokṣārthābhyām parokṣārthebhyaḥ
Genitiveparokṣārthasya parokṣārthayoḥ parokṣārthānām
Locativeparokṣārthe parokṣārthayoḥ parokṣārtheṣu

Compound parokṣārtha -

Adverb -parokṣārtham -parokṣārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria