Declension table of parokṣa

Deva

NeuterSingularDualPlural
Nominativeparokṣam parokṣe parokṣāṇi
Vocativeparokṣa parokṣe parokṣāṇi
Accusativeparokṣam parokṣe parokṣāṇi
Instrumentalparokṣeṇa parokṣābhyām parokṣaiḥ
Dativeparokṣāya parokṣābhyām parokṣebhyaḥ
Ablativeparokṣāt parokṣābhyām parokṣebhyaḥ
Genitiveparokṣasya parokṣayoḥ parokṣāṇām
Locativeparokṣe parokṣayoḥ parokṣeṣu

Compound parokṣa -

Adverb -parokṣam -parokṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria