Declension table of parokṣa

Deva

MasculineSingularDualPlural
Nominativeparokṣaḥ parokṣau parokṣāḥ
Vocativeparokṣa parokṣau parokṣāḥ
Accusativeparokṣam parokṣau parokṣān
Instrumentalparokṣeṇa parokṣābhyām parokṣaiḥ parokṣebhiḥ
Dativeparokṣāya parokṣābhyām parokṣebhyaḥ
Ablativeparokṣāt parokṣābhyām parokṣebhyaḥ
Genitiveparokṣasya parokṣayoḥ parokṣāṇām
Locativeparokṣe parokṣayoḥ parokṣeṣu

Compound parokṣa -

Adverb -parokṣam -parokṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria