Declension table of ?parivṛttanetrā

Deva

FeminineSingularDualPlural
Nominativeparivṛttanetrā parivṛttanetre parivṛttanetrāḥ
Vocativeparivṛttanetre parivṛttanetre parivṛttanetrāḥ
Accusativeparivṛttanetrām parivṛttanetre parivṛttanetrāḥ
Instrumentalparivṛttanetrayā parivṛttanetrābhyām parivṛttanetrābhiḥ
Dativeparivṛttanetrāyai parivṛttanetrābhyām parivṛttanetrābhyaḥ
Ablativeparivṛttanetrāyāḥ parivṛttanetrābhyām parivṛttanetrābhyaḥ
Genitiveparivṛttanetrāyāḥ parivṛttanetrayoḥ parivṛttanetrāṇām
Locativeparivṛttanetrāyām parivṛttanetrayoḥ parivṛttanetrāsu

Adverb -parivṛttanetram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria