सुबन्तावली ?परिवृत्तनेत्रा

Roma

स्त्रीएकद्विबहु
प्रथमापरिवृत्तनेत्रा परिवृत्तनेत्रे परिवृत्तनेत्राः
सम्बोधनम्परिवृत्तनेत्रे परिवृत्तनेत्रे परिवृत्तनेत्राः
द्वितीयापरिवृत्तनेत्राम् परिवृत्तनेत्रे परिवृत्तनेत्राः
तृतीयापरिवृत्तनेत्रया परिवृत्तनेत्राभ्याम् परिवृत्तनेत्राभिः
चतुर्थीपरिवृत्तनेत्रायै परिवृत्तनेत्राभ्याम् परिवृत्तनेत्राभ्यः
पञ्चमीपरिवृत्तनेत्रायाः परिवृत्तनेत्राभ्याम् परिवृत्तनेत्राभ्यः
षष्ठीपरिवृत्तनेत्रायाः परिवृत्तनेत्रयोः परिवृत्तनेत्राणाम्
सप्तमीपरिवृत्तनेत्रायाम् परिवृत्तनेत्रयोः परिवृत्तनेत्रासु

अव्यय ॰परिवृत्तनेत्रम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria