Declension table of ?parirakṣitavya

Deva

MasculineSingularDualPlural
Nominativeparirakṣitavyaḥ parirakṣitavyau parirakṣitavyāḥ
Vocativeparirakṣitavya parirakṣitavyau parirakṣitavyāḥ
Accusativeparirakṣitavyam parirakṣitavyau parirakṣitavyān
Instrumentalparirakṣitavyena parirakṣitavyābhyām parirakṣitavyaiḥ parirakṣitavyebhiḥ
Dativeparirakṣitavyāya parirakṣitavyābhyām parirakṣitavyebhyaḥ
Ablativeparirakṣitavyāt parirakṣitavyābhyām parirakṣitavyebhyaḥ
Genitiveparirakṣitavyasya parirakṣitavyayoḥ parirakṣitavyānām
Locativeparirakṣitavye parirakṣitavyayoḥ parirakṣitavyeṣu

Compound parirakṣitavya -

Adverb -parirakṣitavyam -parirakṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria