सुबन्तावली ?परिरक्षितव्य

Roma

पुमान्एकद्विबहु
प्रथमापरिरक्षितव्यः परिरक्षितव्यौ परिरक्षितव्याः
सम्बोधनम्परिरक्षितव्य परिरक्षितव्यौ परिरक्षितव्याः
द्वितीयापरिरक्षितव्यम् परिरक्षितव्यौ परिरक्षितव्यान्
तृतीयापरिरक्षितव्येन परिरक्षितव्याभ्याम् परिरक्षितव्यैः परिरक्षितव्येभिः
चतुर्थीपरिरक्षितव्याय परिरक्षितव्याभ्याम् परिरक्षितव्येभ्यः
पञ्चमीपरिरक्षितव्यात् परिरक्षितव्याभ्याम् परिरक्षितव्येभ्यः
षष्ठीपरिरक्षितव्यस्य परिरक्षितव्ययोः परिरक्षितव्यानाम्
सप्तमीपरिरक्षितव्ये परिरक्षितव्ययोः परिरक्षितव्येषु

समास परिरक्षितव्य

अव्यय ॰परिरक्षितव्यम् ॰परिरक्षितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria