Declension table of ?paripūrṇabhāṣin

Deva

MasculineSingularDualPlural
Nominativeparipūrṇabhāṣī paripūrṇabhāṣiṇau paripūrṇabhāṣiṇaḥ
Vocativeparipūrṇabhāṣin paripūrṇabhāṣiṇau paripūrṇabhāṣiṇaḥ
Accusativeparipūrṇabhāṣiṇam paripūrṇabhāṣiṇau paripūrṇabhāṣiṇaḥ
Instrumentalparipūrṇabhāṣiṇā paripūrṇabhāṣibhyām paripūrṇabhāṣibhiḥ
Dativeparipūrṇabhāṣiṇe paripūrṇabhāṣibhyām paripūrṇabhāṣibhyaḥ
Ablativeparipūrṇabhāṣiṇaḥ paripūrṇabhāṣibhyām paripūrṇabhāṣibhyaḥ
Genitiveparipūrṇabhāṣiṇaḥ paripūrṇabhāṣiṇoḥ paripūrṇabhāṣiṇām
Locativeparipūrṇabhāṣiṇi paripūrṇabhāṣiṇoḥ paripūrṇabhāṣiṣu

Compound paripūrṇabhāṣi -

Adverb -paripūrṇabhāṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria