सुबन्तावली ?परिपूर्णभाषिन्

Roma

पुमान्एकद्विबहु
प्रथमापरिपूर्णभाषी परिपूर्णभाषिणौ परिपूर्णभाषिणः
सम्बोधनम्परिपूर्णभाषिन् परिपूर्णभाषिणौ परिपूर्णभाषिणः
द्वितीयापरिपूर्णभाषिणम् परिपूर्णभाषिणौ परिपूर्णभाषिणः
तृतीयापरिपूर्णभाषिणा परिपूर्णभाषिभ्याम् परिपूर्णभाषिभिः
चतुर्थीपरिपूर्णभाषिणे परिपूर्णभाषिभ्याम् परिपूर्णभाषिभ्यः
पञ्चमीपरिपूर्णभाषिणः परिपूर्णभाषिभ्याम् परिपूर्णभाषिभ्यः
षष्ठीपरिपूर्णभाषिणः परिपूर्णभाषिणोः परिपूर्णभाषिणाम्
सप्तमीपरिपूर्णभाषिणि परिपूर्णभाषिणोः परिपूर्णभाषिषु

समास परिपूर्णभाषि

अव्यय ॰परिपूर्णभाषि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria