Declension table of ?paripiṇḍīkṛta

Deva

MasculineSingularDualPlural
Nominativeparipiṇḍīkṛtaḥ paripiṇḍīkṛtau paripiṇḍīkṛtāḥ
Vocativeparipiṇḍīkṛta paripiṇḍīkṛtau paripiṇḍīkṛtāḥ
Accusativeparipiṇḍīkṛtam paripiṇḍīkṛtau paripiṇḍīkṛtān
Instrumentalparipiṇḍīkṛtena paripiṇḍīkṛtābhyām paripiṇḍīkṛtaiḥ paripiṇḍīkṛtebhiḥ
Dativeparipiṇḍīkṛtāya paripiṇḍīkṛtābhyām paripiṇḍīkṛtebhyaḥ
Ablativeparipiṇḍīkṛtāt paripiṇḍīkṛtābhyām paripiṇḍīkṛtebhyaḥ
Genitiveparipiṇḍīkṛtasya paripiṇḍīkṛtayoḥ paripiṇḍīkṛtānām
Locativeparipiṇḍīkṛte paripiṇḍīkṛtayoḥ paripiṇḍīkṛteṣu

Compound paripiṇḍīkṛta -

Adverb -paripiṇḍīkṛtam -paripiṇḍīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria