सुबन्तावली ?परिपिण्डीकृत

Roma

पुमान्एकद्विबहु
प्रथमापरिपिण्डीकृतः परिपिण्डीकृतौ परिपिण्डीकृताः
सम्बोधनम्परिपिण्डीकृत परिपिण्डीकृतौ परिपिण्डीकृताः
द्वितीयापरिपिण्डीकृतम् परिपिण्डीकृतौ परिपिण्डीकृतान्
तृतीयापरिपिण्डीकृतेन परिपिण्डीकृताभ्याम् परिपिण्डीकृतैः परिपिण्डीकृतेभिः
चतुर्थीपरिपिण्डीकृताय परिपिण्डीकृताभ्याम् परिपिण्डीकृतेभ्यः
पञ्चमीपरिपिण्डीकृतात् परिपिण्डीकृताभ्याम् परिपिण्डीकृतेभ्यः
षष्ठीपरिपिण्डीकृतस्य परिपिण्डीकृतयोः परिपिण्डीकृतानाम्
सप्तमीपरिपिण्डीकृते परिपिण्डीकृतयोः परिपिण्डीकृतेषु

समास परिपिण्डीकृत

अव्यय ॰परिपिण्डीकृतम् ॰परिपिण्डीकृतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria